विश्वाकर्मोपनिषत्

विश्वाकर्मोपनिषत्
अथ विश्वाकर्मोपनिषत् । 
ज्योतिर्मयं शान्तमयं प्रदीप्तं, विश्वात्मकं विश्वजितन्निरीशम् । 
अद्यन्तशून्यं सकलैकनाथं, श्रीविश्वकर्माणमहं नमामि ॥ 
ॐ विश्वकर्मा दिशां पतिः स नः पशून्पातु सोऽस्मान्पातु तस्मै नमः । 
प्रजापतिकद्रो वरुणोऽग्निर्दिशाम्पतिः स नः पशून्पातु सोऽस्मान्पातु तस्मै नमः ॥ 
अथ पुरुषो ह वै विश्वकर्मणो कामयत प्रजाः सृजेयेति । 
विश्वकर्मणः प्राणो जायते मनः सर्वेन्द्रियाणि च । 
खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी ॥ 
विश्वकर्मणो ब्रह्मा जायते । 
विश्वकर्मणो रुद्रो जायते । 
विश्वकर्मणो नारायणो जायते । 
विश्वकर्मणः प्रजापतयः प्रजायन्ते । 
विश्वकर्मणो द्वादशादित्या रुद्रा वसवः सर्वे देवताः सर्वे ऋषयः सर्वाणि छन्दांसि सर्वाणि भूतानि वा समुत्पद्यन्ते । 
विश्चकर्मणि प्रवर्धन्ते । 
विश्वकर्मणि प्रलीयन्ते । 
ॐ अथ नित्यो देवो एको विश्वकर्मा । 
यो देवानां नामधारी एक एव विश्वकर्मा । 
विराट विश्वकर्मा । 
स्वराड्विश्वकर्मा । 
सम्राड्विश्वकर्मा । 
अथ रुद्रो विश्वकर्मा । 
ब्रह्मा विश्वकर्मा । 
शिवश्च विश्वकर्मा । 
विष्णुश्च विश्वकर्मा । 
शक्रश्च विश्वकर्मा । 
द्यावापृथिव्यौ च विश्वकर्मा । 
कालश्च विश्वकर्मा । 
दिशश्च विश्वकर्मा । 
दिक्चक्रश्च विश्वकर्मा । 
अग्निश्च विश्वकर्मा । 
ऊर्ध्वश्च विश्वकर्मा । 
अधश्च विश्वकर्मा । 
अवान्तरश्च विश्वकर्मा । 
अन्तर्बहिश्च विश्वकर्मा । 
विश्वकर्मणो निराकृतिः । 
विश्वकर्मण एवेदं सर्वं यद्भूतं यच्च भव्यम् । 
निष्कलङ्को निरञ्जनो निर्विकल्पो निराख्यातः ॥ 
शुद्धाद्वैतैको विश्वकर्मा, न द्वितीयोऽस्ति कश्चित् । 
य एवं वेद स विश्वकर्मारो भवति ॥ 
ॐ इत्यग्रे व्याहरेत् । 
नमेति पश्चात् । 
विश्वकर्मणेः इति उपरिष्ठात् । 
ॐ इत्येकाक्षरं नम इति द्वे अक्षरे विश्वकर्मण इति पञ्चाक्षराणि ॥ 
ॐ॥ विश्वकर्मण इति षडक्षराणि । 
ॐ नमो विश्वकर्मण इत्यष्टाक्षरं पदं ध्यायेति । 
अन प्रब्रवस्सर्व आयुरोत । 
विन्दते प्राजापत्यं रायस्पोषकं गौपत्यम् ॥ 
ततो अमृतत्त्वमश्नुते । 
इति एवं वेद । 
प्रत्यगानन्द ब्रह्म पुरुषं प्रणवस्वरूपम् । 
अकार, उकारो, मकार इति । तानेकधारममरत्तदेतद्गोमिति । 
यमुक्त्वा मुच्यते योगी जन्मसंसारबन्धनात् ॥ 
ॐ नमो विश्वकर्मण इति ममोपासकः सायुज्ये गमिष्यति । 
तदिदं परं पुण्डरीकं विज्ञान धनम् । 
तस्मात् तदिदावन्मात्रं ब्रह्मण्यो विश्वकर्मोम् । 
सर्वभूतस्थमेकं विश्वकर्माणं कारणरूपं मकार परविश्वब्रह्मोम् । 
पदं विष्टावाख्यमिति तेऽपि विश्वकर्माख्योपनिषदम् । 
यो ह वै विश्वकर्मण्योपनिषदमधीते । 
सर्वेभ्यो पापेभ्यो विमुक्तो भवति । स 
सर्वेभ्यः विमुक्तः सर्वान्कामानवाप्नोति । ब्रह्मत्वं च गच्छति । 
इत्युपनिषत् ॥ 
ॐ शान्तिः शान्तिः शान्तिः ॥

Comments

Popular posts from this blog

श्रीलंका मे रावण काल ​​का विश्वकर्मा ध्वज

રામસેતુ - એક જીવંત ધરોહર

देवताओं के पुरोहित विश्वकर्मा पुत्र आचार्य विश्वरूप